Original

ये योनिशुद्धाः सततं तपस्यभिरता भृशम् ।दानाध्ययनसंपन्नास्ते वै पूज्यतमाः सदा ॥ १५ ॥

Segmented

ये योनि-शुद्धाः सततम् तपसि अभिरताः भृशम् दान-अध्ययन-सम्पन्नाः ते वै पूज्यतमाः सदा

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
योनि योनि pos=n,comp=y
शुद्धाः शुध् pos=va,g=m,c=1,n=p,f=part
सततम् सततम् pos=i
तपसि तपस् pos=n,g=n,c=7,n=s
अभिरताः अभिरम् pos=va,g=m,c=1,n=p,f=part
भृशम् भृशम् pos=i
दान दान pos=n,comp=y
अध्ययन अध्ययन pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
पूज्यतमाः पूज्यतम pos=a,g=m,c=1,n=p
सदा सदा pos=i