Original

यत्र वै ब्राह्मणाः सन्ति श्रुतवृत्तोपसंहिताः ।तत्र दानफलं पुण्यमिह चामुत्र चाश्नुते ॥ १४ ॥

Segmented

यत्र वै ब्राह्मणाः सन्ति श्रुत-वृत्त-उपसंहिताः तत्र दान-फलम् पुण्यम् इह च अमुत्र च अश्नुते

Analysis

Word Lemma Parse
यत्र यत्र pos=i
वै वै pos=i
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
श्रुत श्रुत pos=n,comp=y
वृत्त वृत्त pos=n,comp=y
उपसंहिताः उपसंधा pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
दान दान pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
इह इह pos=i
pos=i
अमुत्र अमुत्र pos=i
pos=i
अश्नुते अश् pos=v,p=3,n=s,l=lat