Original

यदेव ददतः पुण्यं तदेव प्रतिगृह्णतः ।न ह्येकचक्रं वर्तेत इत्येवमृषयो विदुः ॥ १३ ॥

Segmented

यद् एव ददतः पुण्यम् तद् एव प्रतिगृह्णतः न हि एक-चक्रम् वर्तेत इति एवम् ऋषयो विदुः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
एव एव pos=i
ददतः दा pos=va,g=m,c=6,n=s,f=part
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
प्रतिगृह्णतः प्रतिग्रह् pos=va,g=m,c=6,n=s,f=part
pos=i
हि हि pos=i
एक एक pos=n,comp=y
चक्रम् चक्र pos=n,g=n,c=1,n=s
वर्तेत वृत् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
एवम् एवम् pos=i
ऋषयो ऋषि pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit