Original

प्रभुर्ह्यन्नमदन्विद्वान्पुनर्जनयतीश्वरः ।स चान्नाज्जायते तस्मात्सूक्ष्म एव व्यतिक्रमः ॥ १२ ॥

Segmented

प्रभुः हि अन्नम् अदन् विद्वान् पुनः जनयति ईश्वरः स च अन्नात् जायते तस्मात् सूक्ष्म एव व्यतिक्रमः

Analysis

Word Lemma Parse
प्रभुः प्रभु pos=a,g=m,c=1,n=s
हि हि pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
अदन् अद् pos=va,g=m,c=1,n=s,f=part
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
जनयति जनय् pos=v,p=3,n=s,l=lat
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अन्नात् अन्न pos=n,g=n,c=5,n=s
जायते जन् pos=v,p=3,n=s,l=lat
तस्मात् तद् pos=n,g=n,c=5,n=s
सूक्ष्म सूक्ष्म pos=a,g=m,c=1,n=s
एव एव pos=i
व्यतिक्रमः व्यतिक्रम pos=n,g=m,c=1,n=s