Original

अदन्ह्यविद्वान्हन्त्यन्नमद्यमानं च हन्ति तम् ।तं च हन्यति यस्यान्नं स हत्वा हन्यतेऽबुधः ॥ ११ ॥

Segmented

अदन् हि अविद्वान् हन्ति अन्नम् अद्यमानम् च हन्ति तम् तम् च हन्यति यस्य अन्नम् स हत्वा हन्यते ऽबुधः

Analysis

Word Lemma Parse
अदन् अद् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अविद्वान् अविद्वस् pos=a,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
अन्नम् अन्न pos=n,g=n,c=2,n=s
अद्यमानम् अद् pos=va,g=n,c=1,n=s,f=part
pos=i
हन्ति हन् pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
हन्यति हन् pos=v,p=3,n=s,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हत्वा हन् pos=vi
हन्यते हन् pos=v,p=3,n=s,l=lat
ऽबुधः अबुध pos=a,g=m,c=1,n=s