Original

ब्राह्मणश्चेन्न विद्येत श्रुतवृत्तोपसंहितः ।प्रतिग्रहीता दानस्य मोघं स्याद्धनिनां धनम् ॥ १० ॥

Segmented

ब्राह्मणः चेद् न विद्येत श्रुत-वृत्त-उपसंहितः प्रतिग्रहीता दानस्य मोघम् स्याद् धनिनाम् धनम्

Analysis

Word Lemma Parse
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
pos=i
विद्येत विद् pos=v,p=3,n=s,l=vidhilin
श्रुत श्रुत pos=n,comp=y
वृत्त वृत्त pos=n,comp=y
उपसंहितः उपसंधा pos=va,g=m,c=1,n=s,f=part
प्रतिग्रहीता प्रतिग्रहीतृ pos=a,g=m,c=1,n=s
दानस्य दान pos=n,g=n,c=6,n=s
मोघम् मोघ pos=a,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
धनिनाम् धनिन् pos=a,g=m,c=6,n=p
धनम् धन pos=n,g=n,c=1,n=s