Original

भीष्म उवाच ।एवमुक्तः प्रत्युवाच मैत्रेयः कर्मपूजकः ।अत्यन्तं श्रीमति कुले जातः प्राज्ञो बहुश्रुतः ॥ १ ॥

Segmented

भीष्म उवाच एवम् उक्तः प्रत्युवाच मैत्रेयः कर्म-पूजकः अत्यन्तम् श्रीमति कुले जातः प्राज्ञो बहु-श्रुतः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
मैत्रेयः मैत्रेय pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,comp=y
पूजकः पूजक pos=a,g=m,c=1,n=s
अत्यन्तम् अत्यन्तम् pos=i
श्रीमति श्रीमत् pos=a,g=n,c=7,n=s
कुले कुल pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
बहु बहु pos=a,comp=y
श्रुतः श्रुत pos=n,g=m,c=1,n=s