Original

व्यास उवाच ।अतिच्छेदातिवादाभ्यां स्मयोऽयं समुपागतः ।असत्यं वेदवचनं कस्माद्वेदोऽनृतं वदेत् ॥ ९ ॥

Segmented

व्यास उवाच अतिछेद-अतिवादाभ्याम् स्मयो ऽयम् समुपागतः असत्यम् वेद-वचनम् कस्माद् वेदो ऽनृतम् वदेत्

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अतिछेद अतिछेद pos=n,comp=y
अतिवादाभ्याम् अतिवाद pos=n,g=m,c=3,n=d
स्मयो स्मय pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
समुपागतः समुपागम् pos=va,g=m,c=1,n=s,f=part
असत्यम् असत्य pos=a,g=n,c=1,n=s
वेद वेद pos=n,comp=y
वचनम् वचन pos=n,g=n,c=1,n=s
कस्माद् कस्मात् pos=i
वेदो वेद pos=n,g=m,c=1,n=s
ऽनृतम् अनृत pos=n,g=n,c=2,n=s
वदेत् वद् pos=v,p=3,n=s,l=vidhilin