Original

पृथगाचरतस्तात पृथगात्मनि चात्मनोः ।अल्पान्तरमहं मन्ये विशिष्टमपि वा त्वया ॥ ८ ॥

Segmented

पृथग् आचरतः तात पृथग् आत्मनि च आत्मनोः अल्प-अन्तरम् अहम् मन्ये विशिष्टम् अपि वा त्वया

Analysis

Word Lemma Parse
पृथग् पृथक् pos=i
आचरतः आचर् pos=va,g=m,c=6,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
पृथग् पृथक् pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
pos=i
आत्मनोः आत्मन् pos=n,g=m,c=6,n=d
अल्प अल्प pos=a,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
विशिष्टम् विशिष् pos=va,g=n,c=2,n=s,f=part
अपि अपि pos=i
वा वा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s