Original

एतत्पृच्छामि ते विद्वन्नभिवाद्य प्रणम्य च ।आत्मनश्च तपोभाग्यं महाभाग्यं तथैव च ॥ ७ ॥

Segmented

एतत् पृच्छामि ते विद्वन्न् अभिवाद्य प्रणम्य च आत्मनः च तपः-भाग्यम् महा-भाग्यम् तथा एव च

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
विद्वन्न् विद्वस् pos=a,g=m,c=8,n=s
अभिवाद्य अभिवादय् pos=vi
प्रणम्य प्रणम् pos=vi
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
तपः तपस् pos=n,comp=y
भाग्यम् भाग्य pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
भाग्यम् भाग्य pos=n,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i