Original

तमुत्स्मयन्तं संप्रेक्ष्य मैत्रेयः कृष्णमब्रवीत् ।कारणं ब्रूहि धर्मात्मन्योऽस्मयिष्ठाः कुतश्च ते ।तपस्विनो धृतिमतः प्रमोदः समुपागतः ॥ ६ ॥

Segmented

तम् उत्स्मयन्तम् सम्प्रेक्ष्य मैत्रेयः कृष्णम् अब्रवीत् कारणम् ब्रूहि धर्म-आत्मन् यो ऽस्मयिष्ठाः कुतस् च ते तपस्विनो धृतिमतः प्रमोदः समुपागतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उत्स्मयन्तम् उत्स्मि pos=va,g=m,c=2,n=s,f=part
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
मैत्रेयः मैत्रेय pos=n,g=m,c=1,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कारणम् कारण pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
धर्म धर्म pos=n,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽस्मयिष्ठाः स्मि pos=v,p=2,n=s,l=lun
कुतस् कुतस् pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
तपस्विनो तपस्विन् pos=n,g=m,c=6,n=s
धृतिमतः धृतिमत् pos=a,g=m,c=6,n=s
प्रमोदः प्रमोद pos=n,g=m,c=1,n=s
समुपागतः समुपागम् pos=va,g=m,c=1,n=s,f=part