Original

कृष्णद्वैपायनो राजन्नज्ञातचरितं चरन् ।वाराणस्यामुपातिष्ठन्मैत्रेयं स्वैरिणीकुले ॥ ३ ॥

Segmented

कृष्णद्वैपायनो राजन्न् अज्ञात-चरितम् चरन् वाराणस्याम् उपातिष्ठत् मैत्रेयम् स्वैरिणी-कुले

Analysis

Word Lemma Parse
कृष्णद्वैपायनो कृष्णद्वैपायन pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अज्ञात अज्ञात pos=a,comp=y
चरितम् चरित pos=n,g=n,c=2,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
वाराणस्याम् वाराणसी pos=n,g=f,c=7,n=s
उपातिष्ठत् उपस्था pos=v,p=3,n=s,l=lan
मैत्रेयम् मैत्रेय pos=n,g=m,c=2,n=s
स्वैरिणी स्वैरिणी pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s