Original

रमस्वैधस्व मोदस्व देहि चैव यजस्व च ।न त्वामभिभविष्यन्ति वैद्या न च तपस्विनः ॥ २३ ॥

Segmented

रमस्व एधस्व मोदस्व देहि च एव यजस्व च न त्वाम् अभिभविष्यन्ति वैद्या न च तपस्विनः

Analysis

Word Lemma Parse
रमस्व रम् pos=v,p=2,n=s,l=lot
एधस्व एध् pos=v,p=2,n=s,l=lot
मोदस्व मुद् pos=v,p=2,n=s,l=lot
देहि दा pos=v,p=2,n=s,l=lot
pos=i
एव एव pos=i
यजस्व यज् pos=v,p=2,n=s,l=lot
pos=i
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अभिभविष्यन्ति अभिभू pos=v,p=3,n=p,l=lrt
वैद्या वैद्य pos=n,g=m,c=1,n=p
pos=i
pos=i
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p