Original

न वृत्तं मन्यतेऽन्यस्य मन्यतेऽन्यस्य पापकम् ।तथा स्वकर्मनिर्वृत्तं न पुण्यं न च पापकम् ॥ २२ ॥

Segmented

न वृत्तम् मन्यते ऽन्यस्य मन्यते ऽन्यस्य पापकम् तथा स्व-कर्म-निर्वृत्तम् न पुण्यम् न च पापकम्

Analysis

Word Lemma Parse
pos=i
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
ऽन्यस्य अन्य pos=n,g=m,c=6,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
ऽन्यस्य अन्य pos=n,g=n,c=6,n=s
पापकम् पापक pos=a,g=n,c=2,n=s
तथा तथा pos=i
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
निर्वृत्तम् निर्वृत् pos=va,g=m,c=2,n=s,f=part
pos=i
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
pos=i
pos=i
पापकम् पापक pos=a,g=m,c=2,n=s