Original

त्रिविधानीह वृत्तानि नरस्याहुर्मनीषिणः ।पुण्यमन्यत्पापमन्यन्न पुण्यं न च पापकम् ॥ २१ ॥

Segmented

त्रिविधानि इह वृत्तानि नरस्य आहुः मनीषिणः पुण्यम् अन्यत् पापम् अन्यत् न पुण्यम् न च पापकम्

Analysis

Word Lemma Parse
त्रिविधानि त्रिविध pos=a,g=n,c=2,n=p
इह इह pos=i
वृत्तानि वृत्त pos=n,g=n,c=2,n=p
नरस्य नर pos=n,g=m,c=6,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
पापम् पाप pos=a,g=n,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
pos=i
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
pos=i
pos=i
पापकम् पापक pos=a,g=n,c=1,n=s