Original

सुखादेव परं दुःखं दुःखादन्यत्परं सुखम् ।दृश्यते हि महाप्राज्ञ नियतं वै स्वभावतः ॥ २० ॥

Segmented

सुखाद् एव परम् दुःखम् दुःखाद् अन्यत् परम् सुखम् दृश्यते हि महा-प्राज्ञैः नियतम् वै स्वभावतः

Analysis

Word Lemma Parse
सुखाद् सुख pos=n,g=n,c=5,n=s
एव एव pos=i
परम् पर pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
दुःखाद् दुःख pos=n,g=n,c=5,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
हि हि pos=i
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
नियतम् नियतम् pos=i
वै वै pos=i
स्वभावतः स्वभाव pos=n,g=m,c=5,n=s