Original

पुण्यस्यैव हि ते गन्धः पुण्यस्यैव च दर्शनम् ।पुण्यश्च वाति गन्धस्ते मन्ये कर्मविधानतः ॥ १३ ॥

Segmented

पुण्यस्य एव हि ते गन्धः पुण्यस्य एव च दर्शनम् पुण्यः च वाति गन्धः ते मन्ये कर्म-विधानात्

Analysis

Word Lemma Parse
पुण्यस्य पुण्य pos=a,g=m,c=6,n=s
एव एव pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
गन्धः गन्ध pos=n,g=m,c=1,n=s
पुण्यस्य पुण्य pos=a,g=m,c=6,n=s
एव एव pos=i
pos=i
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
पुण्यः पुण्य pos=a,g=m,c=1,n=s
pos=i
वाति वा pos=v,p=3,n=s,l=lat
गन्धः गन्ध pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
कर्म कर्मन् pos=n,comp=y
विधानात् विधान pos=n,g=n,c=5,n=s