Original

तृषितस्तृषिताय त्वं दत्त्वैतदशनं मम ।अजैषीर्महतो लोकान्महायज्ञैरिवाभिभो ।अतो दानपवित्रेण प्रीतोऽस्मि तपसैव च ॥ १२ ॥

Segmented

तृषितः तृषिताय त्वम् दत्त्वा एतत् अशनम् मम अजैषीः महतो लोकान् महा-यज्ञैः इव अभिभो अतो दान-पवित्रेण प्रीतो ऽस्मि तपसा एव च

Analysis

Word Lemma Parse
तृषितः तृषित pos=a,g=m,c=1,n=s
तृषिताय तृषित pos=a,g=m,c=4,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
दत्त्वा दा pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
अशनम् अशन pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
अजैषीः जि pos=v,p=2,n=s,l=lun
महतो महत् pos=a,g=m,c=2,n=p
लोकान् लोक pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
इव इव pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s
अतो अतस् pos=i
दान दान pos=n,comp=y
पवित्रेण पवित्र pos=n,g=n,c=3,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तपसा तपस् pos=n,g=n,c=3,n=s
एव एव pos=i
pos=i