Original

अल्पोऽपि तादृशो दायो भवत्युत महाफलः ।तृषिताय च यद्दत्तं हृदयेनानसूयता ॥ ११ ॥

Segmented

अल्पो ऽपि तादृशो दायो भवति उत महा-फलः तृषिताय च यद् दत्तम् हृदयेन अनसूयत्

Analysis

Word Lemma Parse
अल्पो अल्प pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
तादृशो तादृश pos=a,g=m,c=1,n=s
दायो दाय pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
उत उत pos=i
महा महत् pos=a,comp=y
फलः फल pos=n,g=m,c=1,n=s
तृषिताय तृषित pos=a,g=m,c=4,n=s
pos=i
यद् यद् pos=n,g=n,c=1,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
हृदयेन हृदय pos=n,g=n,c=3,n=s
अनसूयत् अनसूयत् pos=a,g=n,c=3,n=s