Original

त्रीण्येव तु पदान्याहुः पुरुषस्योत्तमं व्रतम् ।न द्रुह्येच्चैव दद्याच्च सत्यं चैव परं वदेत् ।इदानीं चैव नः कृत्यं पुरस्ताच्च परं स्मृतम् ॥ १० ॥

Segmented

त्रीणि एव तु पदानि आहुः पुरुषस्य उत्तमम् व्रतम् न द्रुह्येत् च एव दद्यात् च सत्यम् च एव परम् वदेत् इदानीम् च एव नः कृत्यम् पुरस्तात् च परम् स्मृतम्

Analysis

Word Lemma Parse
त्रीणि त्रि pos=n,g=n,c=2,n=p
एव एव pos=i
तु तु pos=i
पदानि पद pos=n,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
pos=i
द्रुह्येत् द्रुह् pos=v,p=3,n=s,l=vidhilin
pos=i
एव एव pos=i
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
परम् पर pos=n,g=n,c=2,n=s
वदेत् वद् pos=v,p=3,n=s,l=vidhilin
इदानीम् इदानीम् pos=i
pos=i
एव एव pos=i
नः मद् pos=n,g=,c=6,n=p
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
पुरस्तात् पुरस्तात् pos=i
pos=i
परम् पर pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part