Original

युधिष्ठिर उवाच ।विद्या तपश्च दानं च किमेतेषां विशिष्यते ।पृच्छामि त्वा सतां श्रेष्ठ तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच विद्या तपः च दानम् च किम् एतेषाम् विशिष्यते पृच्छामि त्वा सताम् श्रेष्ठ तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विद्या विद्या pos=n,g=f,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
pos=i
दानम् दान pos=n,g=n,c=1,n=s
pos=i
किम् pos=n,g=n,c=1,n=s
एतेषाम् एतद् pos=n,g=n,c=6,n=p
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
त्वा त्वद् pos=n,g=,c=2,n=s
सताम् सत् pos=a,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s