Original

ततस्तं ब्राह्मणं दृष्ट्वा पुनरेव महायशाः ।आजगाम महाप्राज्ञः कृष्णद्वैपायनस्तदा ॥ ८ ॥

Segmented

ततस् तम् ब्राह्मणम् दृष्ट्वा पुनः एव महा-यशाः आजगाम महा-प्राज्ञः कृष्णद्वैपायनः तदा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पुनः पुनर् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
कृष्णद्वैपायनः कृष्णद्वैपायन pos=n,g=m,c=1,n=s
तदा तदा pos=i