Original

अचिरेणैव कालेन कीटः पार्थिवसत्तम ।प्रजापालनधर्मेण प्रेत्य विप्रत्वमागतः ॥ ७ ॥

Segmented

अचिरेण एव कालेन कीटः पार्थिव-सत्तम प्रजा-पालन-धर्मेण प्रेत्य विप्र-त्वम् आगतः

Analysis

Word Lemma Parse
अचिरेण अचिर pos=a,g=m,c=3,n=s
एव एव pos=i
कालेन काल pos=n,g=m,c=3,n=s
कीटः कीट pos=n,g=m,c=1,n=s
पार्थिव पार्थिव pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
प्रजा प्रजा pos=n,comp=y
पालन पालन pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
प्रेत्य प्रे pos=vi
विप्र विप्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part