Original

भीष्म उवाच ।सोऽथारण्यमभिप्रेत्य पुनरेव युधिष्ठिर ।महर्षेर्वचनं श्रुत्वा प्रजा धर्मेण पाल्य च ॥ ६ ॥

Segmented

भीष्म उवाच सो अथ अरण्यम् अभिप्रेत्य पुनः एव युधिष्ठिर महा-ऋषेः वचनम् श्रुत्वा प्रजा धर्मेण पाल्य च

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
अथ अथ pos=i
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
अभिप्रेत्य अभिप्रे pos=vi
पुनः पुनर् pos=i
एव एव pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रजा प्रजा pos=n,g=f,c=2,n=p
धर्मेण धर्म pos=n,g=m,c=3,n=s
पाल्य पालय् pos=vi
pos=i