Original

आत्मवान्भव सुप्रीतः स्वधर्मचरणे रतः ।क्षात्रीं तनुं समुत्सृज्य ततो विप्रत्वमेष्यसि ॥ ५ ॥

Segmented

आत्मवान् भव सु प्रीतः स्वधर्म-चरणे रतः क्षात्रीम् तनुम् समुत्सृज्य ततो विप्र-त्वम् एष्यसि

Analysis

Word Lemma Parse
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
सु सु pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
स्वधर्म स्वधर्म pos=n,comp=y
चरणे चरण pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
क्षात्रीम् क्षात्र pos=a,g=f,c=2,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
समुत्सृज्य समुत्सृज् pos=vi
ततो ततस् pos=i
विप्र विप्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
एष्यसि pos=v,p=2,n=s,l=lrt