Original

पाहि सर्वाः प्रजाः सम्यक्शुभाशुभविदात्मवान् ।शुभैः संविभजन्कामैरशुभानां च पावनैः ॥ ४ ॥

Segmented

पाहि सर्वाः प्रजाः सम्यक् शुभ-अशुभ-विद् आत्मवान् शुभैः संविभजन् कामैः अशुभानाम् च पावनैः

Analysis

Word Lemma Parse
पाहि पा pos=v,p=2,n=s,l=lot
सर्वाः सर्व pos=n,g=f,c=2,n=p
प्रजाः प्रजा pos=n,g=f,c=2,n=p
सम्यक् सम्यक् pos=i
शुभ शुभ pos=a,comp=y
अशुभ अशुभ pos=a,comp=y
विद् विद् pos=a,g=m,c=1,n=s
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
शुभैः शुभ pos=a,g=m,c=3,n=p
संविभजन् संविभज् pos=va,g=m,c=1,n=s,f=part
कामैः काम pos=n,g=m,c=3,n=p
अशुभानाम् अशुभ pos=a,g=m,c=6,n=p
pos=i
पावनैः पावन pos=n,g=n,c=3,n=p