Original

व्यास उवाच ।क्षात्रं चैव व्रतं कीट भूतानां परिपालनम् ।क्षात्रं चैव व्रतं ध्यायंस्ततो विप्रत्वमेष्यसि ॥ ३ ॥

Segmented

व्यास उवाच क्षात्रम् च एव व्रतम् कीट भूतानाम् परिपालनम् क्षात्रम् च एव व्रतम् ध्यायन् ततस् विप्र-त्वम् एष्यसि

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्षात्रम् क्षात्र pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
व्रतम् व्रत pos=n,g=n,c=1,n=s
कीट कीट pos=n,g=m,c=8,n=s
भूतानाम् भूत pos=n,g=m,c=6,n=p
परिपालनम् परिपालन pos=n,g=n,c=2,n=s
क्षात्रम् क्षात्र pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
व्रतम् व्रत pos=n,g=n,c=2,n=s
ध्यायन् ध्या pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
विप्र विप्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
एष्यसि pos=v,p=2,n=s,l=lrt