Original

तस्य धर्मार्थविदुषो दृष्ट्वा तद्विपुलं तपः ।आजगाम द्विजश्रेष्ठः कृष्णद्वैपायनस्तदा ॥ २ ॥

Segmented

तस्य धर्म-अर्थ-विद्वस् दृष्ट्वा तद् विपुलम् तपः आजगाम द्विज-श्रेष्ठः कृष्णद्वैपायनः तदा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
विद्वस् विद्वस् pos=a,g=m,c=6,n=s
दृष्ट्वा दृश् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
विपुलम् विपुल pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
द्विज द्विज pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
कृष्णद्वैपायनः कृष्णद्वैपायन pos=n,g=m,c=1,n=s
तदा तदा pos=i