Original

तेऽपि यस्मात्स्वभावेन हताः क्षत्रियपुंगवाः ।संप्राप्तास्ते गतिं पुण्यां तस्मान्मा शोच पुत्रक ॥ १४ ॥

Segmented

ते ऽपि यस्मात् स्वभावेन हताः क्षत्रिय-पुंगवाः सम्प्राप्ताः ते गतिम् पुण्याम् तस्मात् मा शोच पुत्रक

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
यस्मात् यस्मात् pos=i
स्वभावेन स्वभाव pos=n,g=m,c=3,n=s
हताः हन् pos=va,g=m,c=1,n=p,f=part
क्षत्रिय क्षत्रिय pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
सम्प्राप्ताः सम्प्राप् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
गतिम् गति pos=n,g=f,c=2,n=s
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
तस्मात् तस्मात् pos=i
मा मा pos=i
शोच शुच् pos=v,p=2,n=s,l=lot
पुत्रक पुत्रक pos=n,g=m,c=8,n=s