Original

अवाप च परं कीटः पार्थ ब्रह्म सनातनम् ।स्वकर्मफलनिर्वृत्तं व्यासस्य वचनात्तदा ॥ १३ ॥

Segmented

अवाप च परम् कीटः पार्थ ब्रह्म सनातनम् स्व-कर्म-फल-निर्वृत्तम् व्यासस्य वचनात् तदा

Analysis

Word Lemma Parse
अवाप अवाप् pos=v,p=3,n=s,l=lit
pos=i
परम् पर pos=n,g=n,c=2,n=s
कीटः कीट pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
सनातनम् सनातन pos=a,g=n,c=2,n=s
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
फल फल pos=n,comp=y
निर्वृत्तम् निर्वृत् pos=va,g=n,c=2,n=s,f=part
व्यासस्य व्यास pos=n,g=m,c=6,n=s
वचनात् वचन pos=n,g=n,c=5,n=s
तदा तदा pos=i