Original

भीष्म उवाच ।भगवद्वचनात्कीटो ब्राह्मण्यं प्राप्य दुर्लभम् ।अकरोत्पृथिवीं राजन्यज्ञयूपशताङ्किताम् ।ततः सालोक्यमगमद्ब्रह्मणो ब्रह्मवित्तमः ॥ १२ ॥

Segmented

भीष्म उवाच भगवत्-वचनात् कीटो ब्राह्मण्यम् प्राप्य दुर्लभम् अकरोत् पृथिवीम् राजन् यज्ञ-यूप-शत-अङ्किताम् ततः सालोक्यम् अगमद् ब्रह्मणो ब्रह्म-वित्तमः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगवत् भगवत् pos=a,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
कीटो कीट pos=n,g=m,c=1,n=s
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
दुर्लभम् दुर्लभ pos=a,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यज्ञ यज्ञ pos=n,comp=y
यूप यूप pos=n,comp=y
शत शत pos=n,comp=y
अङ्किताम् अङ्कय् pos=va,g=f,c=2,n=s,f=part
ततः ततस् pos=i
सालोक्यम् सालोक्य pos=n,g=n,c=2,n=s
अगमद् गम् pos=v,p=3,n=s,l=lun
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वित्तमः वित्तम pos=a,g=m,c=1,n=s