Original

भीष्म उवाच ।क्षत्रधर्ममनुप्राप्तः स्मरन्नेव स वीर्यवान् ।त्यक्त्वा स कीटतां राजंश्चचार विपुलं तपः ॥ १ ॥

Segmented

भीष्म उवाच क्षत्र-धर्मम् अनुप्राप्तः स्मरन्न् एव स वीर्यवान् त्यक्त्वा स कीट-ताम् राजन् चचार विपुलम् तपः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनुप्राप्तः अनुप्राप् pos=va,g=m,c=1,n=s,f=part
स्मरन्न् स्मृ pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
त्यक्त्वा त्यज् pos=vi
तद् pos=n,g=m,c=1,n=s
कीट कीट pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
चचार चर् pos=v,p=3,n=s,l=lit
विपुलम् विपुल pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s