Original

अथ पीतोदकं सोऽश्वं वृक्षे बद्ध्वा नृपोत्तमः ।अवगाह्य ततः स्नातो राजा स्त्रीत्वमवाप ह ॥ ९ ॥

Segmented

अथ पीत-उदकम् सो ऽश्वम् वृक्षे बद्ध्वा नृप-उत्तमः अवगाह्य ततः स्नातो राजा स्त्री-त्वम् अवाप ह

Analysis

Word Lemma Parse
अथ अथ pos=i
पीत पा pos=va,comp=y,f=part
उदकम् उदक pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽश्वम् अश्व pos=n,g=m,c=2,n=s
वृक्षे वृक्ष pos=n,g=m,c=7,n=s
बद्ध्वा बन्ध् pos=vi
नृप नृप pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
अवगाह्य अवगाह् pos=vi
ततः ततस् pos=i
स्नातो स्ना pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
स्त्री स्त्री pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अवाप अवाप् pos=v,p=3,n=s,l=lit
pos=i