Original

इतश्चेतश्च वै धावञ्श्रमतृष्णार्दितो नृपः ।सरोऽपश्यत्सुरुचिरं पूर्णं परमवारिणा ।सोऽवगाह्य सरस्तात पाययामास वाजिनम् ॥ ८ ॥

Segmented

इतस् च इतस् च वै धावञ् श्रम-तृष्णा-अर्दितः नृपः सरो ऽपश्यत् सु रुचिरम् पूर्णम् परम-वारिणा सो ऽवगाह्य सरः तात पाययामास वाजिनम्

Analysis

Word Lemma Parse
इतस् इतस् pos=i
pos=i
इतस् इतस् pos=i
pos=i
वै वै pos=i
धावञ् धाव् pos=va,g=m,c=1,n=s,f=part
श्रम श्रम pos=n,comp=y
तृष्णा तृष्णा pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
नृपः नृप pos=n,g=m,c=1,n=s
सरो सरस् pos=n,g=n,c=2,n=s
ऽपश्यत् पश् pos=v,p=3,n=s,l=lan
सु सु pos=i
रुचिरम् रुचिर pos=a,g=n,c=2,n=s
पूर्णम् पृ pos=va,g=n,c=2,n=s,f=part
परम परम pos=a,comp=y
वारिणा वारि pos=n,g=n,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽवगाह्य अवगाह् pos=vi
सरः सरस् pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
पाययामास पायय् pos=v,p=3,n=s,l=lit
वाजिनम् वाजिन् pos=n,g=m,c=2,n=s