Original

एकाश्वेन च राजर्षिर्भ्रान्त इन्द्रेण मोहितः ।न दिशोऽविन्दत नृपः क्षुत्पिपासार्दितस्तदा ॥ ७ ॥

Segmented

एक-अश्वेन च राजर्षिः भ्रान्त इन्द्रेण मोहितः न दिशो ऽविन्दत नृपः क्षुध्-पिपासा-अर्दितः तदा

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
अश्वेन अश्व pos=n,g=m,c=3,n=s
pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
भ्रान्त भ्रम् pos=va,g=m,c=1,n=s,f=part
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
pos=i
दिशो दिश् pos=n,g=f,c=2,n=p
ऽविन्दत विद् pos=v,p=3,n=s,l=lan
नृपः नृप pos=n,g=m,c=1,n=s
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i