Original

कस्यचित्त्वथ कालस्य मृगयामटतो नृप ।इदमन्तरमित्येव शक्रो नृपममोहयत् ॥ ६ ॥

Segmented

कस्यचित् तु अथ कालस्य मृगयाम् अटतो नृप इदम् अन्तरम् इति एव शक्रो नृपम् अमोहयत्

Analysis

Word Lemma Parse
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
तु तु pos=i
अथ अथ pos=i
कालस्य काल pos=n,g=m,c=6,n=s
मृगयाम् मृगया pos=n,g=f,c=2,n=s
अटतो अट् pos=va,g=m,c=6,n=s,f=part
नृप नृप pos=n,g=m,c=8,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
अन्तरम् अन्तर pos=a,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
अमोहयत् मोहय् pos=v,p=3,n=s,l=lan