Original

इन्द्रो ज्ञात्वा तु तं यज्ञं महाभागः सुरेश्वरः ।अन्तरं तस्य राजर्षेरन्विच्छन्नियतात्मनः ॥ ५ ॥

Segmented

इन्द्रो ज्ञात्वा तु तम् यज्ञम् महाभागः सुरेश्वरः अन्तरम् तस्य राजर्षेः अन्विच्छन् नियमित-आत्मनः

Analysis

Word Lemma Parse
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
ज्ञात्वा ज्ञा pos=vi
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
महाभागः महाभाग pos=a,g=m,c=1,n=s
सुरेश्वरः सुरेश्वर pos=n,g=m,c=1,n=s
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
राजर्षेः राजर्षि pos=n,g=m,c=6,n=s
अन्विच्छन् अन्विष् pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s