Original

एवमस्त्विति चोक्त्वा तामापृच्छ्य त्रिदिवं गतः ।एवं स्त्रिया महाराज अधिका प्रीतिरुच्यते ॥ ४९ ॥

Segmented

एवम् अस्तु इति च उक्त्वा ताम् आपृच्छ्य त्रिदिवम् गतः एवम् स्त्रिया महा-राज अधिका प्रीतिः उच्यते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
pos=i
उक्त्वा वच् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
आपृच्छ्य आप्रच्छ् pos=vi
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
एवम् एवम् pos=i
स्त्रिया स्त्री pos=n,g=f,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
अधिका अधिक pos=a,g=f,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat