Original

एवमुक्तः प्रत्युवाच स्त्रीभूतो राजसत्तमः ।स्त्रियाः पुरुषसंयोगे प्रीतिरभ्यधिका सदा ।एतस्मात्कारणाच्छक्र स्त्रीत्वमेव वृणोम्यहम् ॥ ४७ ॥

Segmented

एवम् उक्तः प्रत्युवाच स्त्री-भूतः राज-सत्तमः स्त्रियाः पुरुष-संयोगे प्रीतिः अभ्यधिका सदा एतस्मात् कारणात् शक्र स्त्री-त्वम् एव वृणोमि अहम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
स्त्री स्त्री pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
स्त्रियाः स्त्री pos=n,g=f,c=6,n=s
पुरुष पुरुष pos=n,comp=y
संयोगे संयोग pos=n,g=m,c=7,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
अभ्यधिका अभ्यधिक pos=a,g=f,c=1,n=s
सदा सदा pos=i
एतस्मात् एतद् pos=n,g=n,c=5,n=s
कारणात् कारण pos=n,g=n,c=5,n=s
शक्र शक्र pos=n,g=m,c=8,n=s
स्त्री स्त्री pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
एव एव pos=i
वृणोमि वृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s