Original

एवमुक्तस्तु देवेन्द्रस्तां स्त्रियं प्रत्युवाच ह ।पुरुषत्वं कथं त्यक्त्वा स्त्रीत्वं रोचयसे विभो ॥ ४६ ॥

Segmented

एवम् उक्तवान् तु देव-इन्द्रः ताम् स्त्रियम् प्रत्युवाच ह पुरुष-त्वम् कथम् त्यक्त्वा स्त्री-त्वम् रोचयसे विभो

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
देव देव pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
pos=i
पुरुष पुरुष pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
कथम् कथम् pos=i
त्यक्त्वा त्यज् pos=vi
स्त्री स्त्री pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
रोचयसे रोचय् pos=v,p=2,n=s,l=lat
विभो विभु pos=a,g=m,c=8,n=s