Original

स्त्र्युवाच ।स्त्रीत्वमेव वृणे शक्र प्रसन्ने त्वयि वासव ॥ ४५ ॥

Segmented

स्त्री उवाच स्त्री-त्वम् एव वृणे शक्र प्रसन्ने त्वयि वासव

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्त्री स्त्री pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
एव एव pos=i
वृणे वृ pos=v,p=1,n=s,l=lat
शक्र शक्र pos=n,g=m,c=8,n=s
प्रसन्ने प्रसद् pos=va,g=m,c=7,n=s,f=part
त्वयि त्वद् pos=n,g=,c=7,n=s
वासव वासव pos=n,g=m,c=8,n=s