Original

वरं च वृणु राजेन्द्र यं त्वमिच्छसि सुव्रत ।पुरुषत्वमथ स्त्रीत्वं मत्तो यदभिकाङ्क्षसि ॥ ४४ ॥

Segmented

वरम् च वृणु राज-इन्द्र यम् त्वम् इच्छसि सु व्रत पुरुष-त्वम् अथ स्त्री-त्वम् मत्तो यद् अभिकाङ्क्षसि

Analysis

Word Lemma Parse
वरम् वर pos=n,g=m,c=2,n=s
pos=i
वृणु वृ pos=v,p=2,n=s,l=lot
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
यम् यद् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
सु सु pos=i
व्रत व्रत pos=n,g=m,c=8,n=s
पुरुष पुरुष pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अथ अथ pos=i
स्त्री स्त्री pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
मत्तो मद् pos=n,g=m,c=5,n=s
यद् यद् pos=n,g=n,c=2,n=s
अभिकाङ्क्षसि अभिकाङ्क्ष् pos=v,p=2,n=s,l=lat