Original

भीष्म उवाच ।एवमुक्ते ततस्त्विन्द्रः प्रीतो वाक्यमुवाच ह ।सर्व एवेह जीवन्तु पुत्रास्ते सत्यवादिनि ॥ ४३ ॥

Segmented

भीष्म उवाच एवम् उक्ते ततस् तु इन्द्रः प्रीतो वाक्यम् उवाच ह सर्व एव इह जीवन्तु पुत्राः ते सत्य-वादिनि

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
ततस् ततस् pos=i
तु तु pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
इह इह pos=i
जीवन्तु जीव् pos=v,p=3,n=p,l=lot
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
सत्य सत्य pos=n,comp=y
वादिनि वादिन् pos=a,g=f,c=8,n=s