Original

स्त्र्युवाच ।स्त्रियास्त्वभ्यधिकः स्नेहो न तथा पुरुषस्य वै ।तस्मात्ते शक्र जीवन्तु ये जाताः स्त्रीकृतस्य वै ॥ ४२ ॥

Segmented

स्त्री उवाच स्त्रियाः तु अभ्यधिकः स्नेहो न तथा पुरुषस्य वै तस्मात् ते शक्र जीवन्तु ये जाताः स्त्री-कृतस्य वै

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्त्रियाः स्त्री pos=n,g=f,c=6,n=s
तु तु pos=i
अभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
स्नेहो स्नेह pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
वै वै pos=i
तस्मात् तस्मात् pos=i
ते तद् pos=n,g=m,c=1,n=p
शक्र शक्र pos=n,g=m,c=8,n=s
जीवन्तु जीव् pos=v,p=3,n=p,l=lot
ये यद् pos=n,g=m,c=1,n=p
जाताः जन् pos=va,g=m,c=1,n=p,f=part
स्त्री स्त्री pos=n,comp=y
कृतस्य कृ pos=va,g=m,c=6,n=s,f=part
वै वै pos=i