Original

स्त्रीभूतस्य हि ये जाताः स्नेहस्तेभ्योऽधिकः कथम् ।कारणं श्रोतुमिच्छामि तन्मे वक्तुमिहार्हसि ॥ ४१ ॥

Segmented

स्त्री-भूतस्य हि ये जाताः स्नेहः तेभ्यः ऽधिकः कथम् कारणम् श्रोतुम् इच्छामि तत् मे वक्तुम् इह अर्हसि

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,comp=y
भूतस्य भू pos=va,g=m,c=6,n=s,f=part
हि हि pos=i
ये यद् pos=n,g=m,c=1,n=p
जाताः जन् pos=va,g=m,c=1,n=p,f=part
स्नेहः स्नेह pos=n,g=m,c=1,n=s
तेभ्यः तद् pos=n,g=m,c=4,n=p
ऽधिकः अधिक pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
कारणम् कारण pos=n,g=n,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
वक्तुम् वच् pos=vi
इह इह pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat