Original

इन्द्रस्तु विस्मितो हृष्टः स्त्रियं पप्रच्छ तां पुनः ।पुरुषोत्पादिता ये ते कथं द्वेष्याः सुतास्तव ॥ ४० ॥

Segmented

इन्द्रः तु विस्मितो हृष्टः स्त्रियम् पप्रच्छ ताम् पुनः पुरुष-उत्पादिताः ये ते कथम् द्वेष्याः सुताः ते

Analysis

Word Lemma Parse
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
तु तु pos=i
विस्मितो विस्मि pos=va,g=m,c=1,n=s,f=part
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
पुरुष पुरुष pos=n,comp=y
उत्पादिताः उत्पादय् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
कथम् कथम् pos=i
द्वेष्याः द्विष् pos=va,g=m,c=1,n=p,f=krtya
सुताः सुत pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s