Original

अग्निष्टुं नाम राजर्षिरिन्द्रद्विष्टं महाबलः ।प्रायश्चित्तेषु मर्त्यानां पुत्रकामस्य चेष्यते ॥ ४ ॥

Segmented

अग्निष्टुम् नाम राजर्षिः इन्द्र-द्विष्टम् महा-बलः प्रायश्चित्तेषु मर्त्यानाम् पुत्र-कामस्य च इष्यते

Analysis

Word Lemma Parse
अग्निष्टुम् अग्निष्टु pos=n,g=m,c=2,n=s
नाम नामन् pos=n,g=n,c=1,n=s
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
इन्द्र इन्द्र pos=n,comp=y
द्विष्टम् द्विष् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
प्रायश्चित्तेषु प्रायश्चित्त pos=n,g=n,c=7,n=p
मर्त्यानाम् मर्त्य pos=n,g=m,c=6,n=p
पुत्र पुत्र pos=n,comp=y
कामस्य काम pos=n,g=m,c=6,n=s
pos=i
इष्यते इष् pos=v,p=3,n=s,l=lat