Original

तापसी तु ततः शक्रमुवाच प्रयताञ्जलिः ।स्त्रीभूतस्य हि ये जातास्ते मे जीवन्तु वासव ॥ ३९ ॥

Segmented

तापसी तु ततः शक्रम् उवाच प्रयत-अञ्जलिः स्त्री-भूतस्य हि ये जाताः ते मे जीवन्तु वासव

Analysis

Word Lemma Parse
तापसी तापसी pos=n,g=f,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
शक्रम् शक्र pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रयत प्रयम् pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=f,c=1,n=s
स्त्री स्त्री pos=n,comp=y
भूतस्य भू pos=va,g=m,c=6,n=s,f=part
हि हि pos=i
ये यद् pos=n,g=m,c=1,n=p
जाताः जन् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
जीवन्तु जीव् pos=v,p=3,n=p,l=lot
वासव वासव pos=n,g=m,c=8,n=s