Original

प्रणिपातेन तस्येन्द्रः परितुष्टो वरं ददौ ।पुत्रा वै कतमे राजञ्जीवन्तु तव शंस मे ।स्त्रीभूतस्य हि ये जाताः पुरुषस्याथ येऽभवन् ॥ ३८ ॥

Segmented

प्रणिपातेन तस्य इन्द्रः परितुष्टो वरम् ददौ पुत्रा वै कतमे राजञ् जीवन्तु तव शंस मे स्त्री-भूतस्य हि ये जाताः पुरुषस्य अथ ये ऽभवन्

Analysis

Word Lemma Parse
प्रणिपातेन प्रणिपात pos=n,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
परितुष्टो परितुष् pos=va,g=m,c=1,n=s,f=part
वरम् वर pos=n,g=m,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
पुत्रा पुत्र pos=n,g=m,c=1,n=p
वै वै pos=i
कतमे कतम pos=n,g=m,c=1,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
जीवन्तु जीव् pos=v,p=3,n=p,l=lot
तव त्वद् pos=n,g=,c=6,n=s
शंस शंस् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
स्त्री स्त्री pos=n,comp=y
भूतस्य भू pos=va,g=m,c=6,n=s,f=part
हि हि pos=i
ये यद् pos=n,g=m,c=1,n=p
जाताः जन् pos=va,g=m,c=1,n=p,f=part
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
अथ अथ pos=i
ये यद् pos=n,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan