Original

इन्द्रं तु दृष्ट्वा राजर्षिः पादयोः शिरसा गतः ।प्रसीद त्रिदशश्रेष्ठ पुत्रकामेन स क्रतुः ।इष्टस्त्रिदशशार्दूल तत्र मे क्षन्तुमर्हसि ॥ ३७ ॥

Segmented

इन्द्रम् तु दृष्ट्वा राजर्षिः पादयोः शिरसा गतः प्रसीद त्रिदश-श्रेष्ठ पुत्र-कामेन स क्रतुः इष्टः त्रिदश-शार्दूल तत्र मे क्षन्तुम् अर्हसि

Analysis

Word Lemma Parse
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
पादयोः पाद pos=n,g=m,c=7,n=d
शिरसा शिरस् pos=n,g=n,c=3,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
त्रिदश त्रिदश pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
पुत्र पुत्र pos=n,comp=y
कामेन काम pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
क्रतुः क्रतु pos=n,g=m,c=1,n=s
इष्टः यज् pos=va,g=m,c=1,n=s,f=part
त्रिदश त्रिदश pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
क्षन्तुम् क्षम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat